Original

त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर् यस्य स जामदग्न्यः ।वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ॥

Segmented

त्रिस् सप्त-कृत्वस् जगतीपतीनाम् हन्ता गुरुः यस्य स जामदग्न्यः वीर्य-अवधूतः स्म तदा विवेद प्रकर्षम् आधार-वशम् गुणानाम्

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
जगतीपतीनाम् जगतीपति pos=n,g=m,c=6,n=p
हन्ता हन्तृ pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
अवधूतः अवधू pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
तदा तदा pos=i
विवेद विद् pos=v,p=3,n=s,l=lit
प्रकर्षम् प्रकर्ष pos=n,g=m,c=2,n=s
आधार आधार pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p