Original

लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः ।अतः प्रकर्षाय विधिर् विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥

Segmented

लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्य-अस्त्र-बलैः विपक्षः अतः प्रकर्षाय विधिः विधेयः प्रकर्ष-तन्त्रा हि रणे जय-श्रीः

Analysis

Word Lemma Parse
लभ्या लभ् pos=va,g=f,c=1,n=s,f=krtya
धरित्री धरित्री pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
ज्यायांश् ज्यायस् pos=a,g=m,c=1,n=s
pos=i
वीर्य वीर्य pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
विपक्षः विपक्ष pos=n,g=m,c=1,n=s
अतः अतस् pos=i
प्रकर्षाय प्रकर्ष pos=n,g=m,c=4,n=s
विधिः विधि pos=n,g=m,c=1,n=s
विधेयः विधा pos=va,g=m,c=1,n=s,f=krtya
प्रकर्ष प्रकर्ष pos=n,comp=y
तन्त्रा तन्त्र pos=n,g=f,c=1,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s