Original

विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर् भवतश् छलेन ।प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस् ते ॥

Segmented

विधाय विध्वंसनम् आत्मनीनम् शम-एक-वृत्ति भवतः छलेन प्रकाशय्-त्वद्-मति-शील-साराः कृत-उपकाराः इव विद्विषस् ते

Analysis

Word Lemma Parse
विधाय विधा pos=vi
विध्वंसनम् विध्वंसन pos=n,g=n,c=2,n=s
आत्मनीनम् आत्मनीन pos=a,g=n,c=2,n=s
शम शम pos=n,comp=y
एक एक pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
छलेन छल pos=n,g=m,c=3,n=s
प्रकाशय् प्रकाशय् pos=va,comp=y,f=part
त्वद् त्वद् pos=n,comp=y
मति मति pos=n,comp=y
शील शील pos=n,comp=y
साराः सार pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
उपकाराः उपकार pos=n,g=m,c=1,n=p
इव इव pos=i
विद्विषस् विद्विष् pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s