Original

पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ॥

Segmented

पथः च्युतायाम् समितौ रिपूणाम् धर्म्याम् दधानेन धुरम् चिराय त्वया विपत्सु अपि अ विपत्ति रम्यम् आविष्कृतम् प्रेम परम् गुणेषु

Analysis

Word Lemma Parse
पथः पथिन् pos=n,g=,c=5,n=s
च्युतायाम् च्यु pos=va,g=f,c=7,n=s,f=part
समितौ समिति pos=n,g=f,c=7,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
धर्म्याम् धर्म्य pos=a,g=f,c=2,n=s
दधानेन धा pos=va,g=m,c=3,n=s,f=part
धुरम् धुर् pos=n,g=f,c=2,n=s
चिराय चिराय pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विपत्सु विपद् pos=n,g=,c=7,n=p
अपि अपि pos=i
pos=i
विपत्ति विपत्ति pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
आविष्कृतम् आविष्कृ pos=va,g=n,c=1,n=s,f=part
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
गुणेषु गुण pos=n,g=m,c=7,n=p