Original

जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥

Segmented

जहातु न एनम् कथम् अर्थ-सिद्धिः संशय्य कर्ण-आदिषु तिष्ठते यः हि जय-अन्तरायाः प्रमाथिनीनाम् विपदाम् पदानि

Analysis

Word Lemma Parse
जहातु हा pos=v,p=3,n=s,l=lot
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
संशय्य संशी pos=vi
कर्ण कर्ण pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
तिष्ठते स्था pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
हि हि pos=i
जय जय pos=n,comp=y
अन्तरायाः अन्तराय pos=n,g=m,c=1,n=p
प्रमाथिनीनाम् प्रमाथिन् pos=a,g=f,c=6,n=p
विपदाम् विपद् pos=n,g=f,c=6,n=p
पदानि पद pos=n,g=n,c=1,n=p