Original

सुता न यूयं किम् उ तस्य राज्ञः सुयोधनं वा न गुणैर् अतीताः ।यस् त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते विषयाभिलाषः ॥

Segmented

सुता न यूयम् किमु तस्य राज्ञः सुयोधनम् वा न गुणैः अतीताः यस् त्यक्तवान् वः स वृथा बलाद् वा मोहम् विधत्ते विषय-अभिलाषः

Analysis

Word Lemma Parse
सुता सुत pos=n,g=m,c=8,n=p
pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
किमु किमु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
वा वा pos=i
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
अतीताः अती pos=va,g=m,c=1,n=p,f=part
यस् यद् pos=n,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वृथा वृथा pos=i
बलाद् बल pos=n,g=n,c=5,n=s
वा वा pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat
विषय विषय pos=n,comp=y
अभिलाषः अभिलाष pos=n,g=m,c=1,n=s