Original

तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः ।वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥

Segmented

तथा अपि निघ्नम् नृप तावकीनैः प्रह्वीकृतम् मे हृदयम् गुण-ओघैः वीत-स्पृहा अपि मुक्ति-भाजाम् भवन्ति भव्येषु हि पक्षपाताः

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
निघ्नम् निघ्न pos=a,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
तावकीनैः तावकीन pos=a,g=m,c=3,n=p
प्रह्वीकृतम् प्रह्वीकृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
गुण गुण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
वीत वी pos=va,comp=y,f=part
स्पृहा स्पृहा pos=n,g=m,c=6,n=p
अपि अपि pos=i
मुक्ति मुक्ति pos=n,comp=y
भाजाम् भाज् pos=a,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
भव्येषु भू pos=va,g=m,c=7,n=p,f=krtya
हि हि pos=i
पक्षपाताः पक्षपात pos=n,g=m,c=1,n=p