Original

चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम् ।अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर् विशेषेण तपोधनानाम् ॥

Segmented

चिचीषताम् जन्मवताम् अ लघुम् यशः-वतंसाम् उभयत्र भूतिम् अभ्यर्हिता बन्धुषु तुल्य-रूपा वृत्तिः विशेषेण तपोधनानाम्

Analysis

Word Lemma Parse
चिचीषताम् चिचीष् pos=va,g=m,c=6,n=p,f=part
जन्मवताम् जन्मवत् pos=a,g=m,c=6,n=p
pos=i
लघुम् लघु pos=a,g=f,c=2,n=s
यशः यशस् pos=n,comp=y
वतंसाम् वतंस pos=n,g=f,c=2,n=s
उभयत्र उभयत्र pos=i
भूतिम् भूति pos=n,g=f,c=2,n=s
अभ्यर्हिता अभ्यर्ह् pos=va,g=f,c=1,n=s,f=part
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
तुल्य तुल्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
विशेषेण विशेषेण pos=i
तपोधनानाम् तपोधन pos=a,g=m,c=6,n=p