Original

इत्य् उक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।उदारचेता गिरम् इत्य् उदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥

Segmented

इत्य् उक्तवान् उक्ति-विशेष-रम्यम् मनः समाधाय जय-उपपत्तौ उदार-चेताः गिरम् इति उदाराम् द्वैपायनेन अभिदधे नरेन्द्रः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
उक्ति उक्ति pos=n,comp=y
विशेष विशेष pos=n,comp=y
रम्यम् रम्य pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
जय जय pos=n,comp=y
उपपत्तौ उपपत्ति pos=n,g=f,c=7,n=s
उदार उदार pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
इति इति pos=i
उदाराम् उदार pos=a,g=f,c=2,n=s
द्वैपायनेन द्वैपायन pos=n,g=m,c=3,n=s
अभिदधे अभिधा pos=v,p=3,n=s,l=lit
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s