Original

अयम् असौ भगवान् उत पाण्डवः स्थितम् अवाङ् मुनिना शशिमौलिना ।समधिरूढम् अजेन नु जिष्णुना स्विद् इति वेगवशान् मुमुहे गणैः ॥

Segmented

अयम् असौ भगवान् उत पाण्डवः स्थितम् अवाङ् मुनिना शशिमौलिना समधिरूढम् अजेन नु जिष्णुना स्विद् इति वेग-वशात् मुमुहे गणैः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
उत उत pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अवाङ् अवाक् pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
शशिमौलिना शशिमौलि pos=n,g=m,c=3,n=s
समधिरूढम् समधिरुह् pos=va,g=m,c=2,n=s,f=part
अजेन अज pos=n,g=m,c=3,n=s
नु नु pos=i
जिष्णुना जिष्णु pos=n,g=m,c=3,n=s
स्विद् स्विद् pos=i
इति इति pos=i
वेग वेग pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
मुमुहे मुह् pos=v,p=3,n=s,l=lit
गणैः गण pos=n,g=m,c=3,n=p