Original

प्रववृते ऽथ महाहवमल्लयोर् अचलसंचलनाहरणो रणः ।करणशृङ्खलसंकलनागुरुर् गुरुभुजायुधगर्वितयोस् तयोः ॥

Segmented

प्रववृते ऽथ महा-आहव-मल्लयोः अचल-संचलन-आहरणः रणः करण-शृङ्खल-संकलन-गुरुः गुरु-भुज-आयुध-गर्वितयोः तयोः

Analysis

Word Lemma Parse
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
महा महत् pos=a,comp=y
आहव आहव pos=n,comp=y
मल्लयोः मल्ल pos=n,g=m,c=6,n=d
अचल अचल pos=n,comp=y
संचलन संचलन pos=n,comp=y
आहरणः आहरण pos=n,g=m,c=1,n=s
रणः रण pos=n,g=m,c=1,n=s
करण करण pos=n,comp=y
शृङ्खल शृङ्खल pos=n,comp=y
संकलन संकलन pos=n,comp=y
गुरुः गुरु pos=a,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
भुज भुज pos=n,comp=y
आयुध आयुध pos=n,comp=y
गर्वितयोः गर्वित pos=a,g=m,c=6,n=d
तयोः तद् pos=n,g=m,c=6,n=d