Original

अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवम् ओजसा ।भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥

Segmented

अभिभव-उदित-मन्यु-विदीपितः समभिसृत्य भृशम् जवम् ओजसा भुज-युगेन विभज्य समाददे शशि-कला-आभरणस्य भुज-द्वयम्

Analysis

Word Lemma Parse
अभिभव अभिभव pos=n,comp=y
उदित उदि pos=va,comp=y,f=part
मन्यु मन्यु pos=n,comp=y
विदीपितः विदीपय् pos=va,g=m,c=1,n=s,f=part
समभिसृत्य समभिसृ pos=vi
भृशम् भृशम् pos=i
जवम् जव pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
भुज भुज pos=n,comp=y
युगेन युग pos=n,g=n,c=3,n=s
विभज्य विभज् pos=vi
समाददे समादा pos=v,p=3,n=s,l=lit
शशि शशिन् pos=n,comp=y
कला कला pos=n,comp=y
आभरणस्य आभरण pos=n,g=m,c=6,n=s
भुज भुज pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s