Original

निपतिते ऽधिशिरोधरम् आयते समम् अरत्नियुगे ऽयुगचक्षुषः ।त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदाद् इव चस्खले ॥

Segmented

निपतिते अधि शिरोधरम् आयते समम् अरत्नि-युगे अयुग-चक्षुषः त्रिचतुरेषु पदेषु किरीटिना लुलित-दृष्टि मदाद् इव चस्खले

Analysis

Word Lemma Parse
निपतिते निपत् pos=va,g=n,c=7,n=s,f=part
अधि अधि pos=i
शिरोधरम् शिरोधरा pos=n,g=n,c=2,n=s
आयते आयम् pos=va,g=n,c=7,n=s,f=part
समम् समम् pos=i
अरत्नि अरत्नि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
अयुग अयुग pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s
त्रिचतुरेषु त्रिचतुर pos=a,g=n,c=7,n=p
पदेषु पद pos=n,g=n,c=7,n=p
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
लुलित लुल् pos=va,comp=y,f=part
दृष्टि दृष्टि pos=n,g=n,c=1,n=s
मदाद् मद pos=n,g=m,c=5,n=s
इव इव pos=i
चस्खले स्खल् pos=v,p=3,n=s,l=lit