Original

उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुर् अर्जुनमुष्टयः ।भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥

Segmented

उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिम् ययुः अर्जुन-मुष्टि भृश-रयाः इव सह्य-महीभृतः पृथुनि रोधसि सिन्धु-महा-ऊर्मयः

Analysis

Word Lemma Parse
उरसि उरस् pos=n,g=n,c=7,n=s
शूलभृतः शूलभृत् pos=n,g=m,c=6,n=s
प्रहिता प्रहि pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
प्रतिहतिम् प्रतिहति pos=n,g=f,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
अर्जुन अर्जुन pos=n,comp=y
मुष्टि मुष्टि pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
रयाः रय pos=n,g=m,c=1,n=p
इव इव pos=i
सह्य सह्य pos=n,comp=y
महीभृतः महीभृत् pos=n,g=m,c=6,n=s
पृथुनि पृथु pos=a,g=n,c=7,n=s
रोधसि रोधस् pos=n,g=n,c=7,n=s
सिन्धु सिन्धु pos=n,comp=y
महा महत् pos=a,comp=y
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p