Original

असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः ।स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैर् उपजगुः ॥

Segmented

असंहार्य-उत्साहम् जयिनम् उदयम् प्राप्य तरसा धुरम् गुर्वीम् वोढुम् स्थितम् अन् अवसादाय जगतः स्व-धाम्ना लोकानाम् तम् उपरि कृत-स्थानम् अमरास् तपः-लक्ष्म्या दीप्तम् दिनकृतम् इव उच्चैस् उपजगुः

Analysis

Word Lemma Parse
असंहार्य असंहार्य pos=a,comp=y
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
जयिनम् जयिन् pos=a,g=m,c=2,n=s
उदयम् उदय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
वोढुम् वह् pos=vi
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अन् अन् pos=i
अवसादाय अवसाद pos=n,g=m,c=4,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
स्व स्व pos=a,comp=y
धाम्ना धामन् pos=n,g=n,c=3,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
उपरि उपरि pos=i
कृत कृ pos=va,comp=y,f=part
स्थानम् स्थान pos=n,g=m,c=2,n=s
अमरास् अमर pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
दिनकृतम् दिनकृत् pos=n,g=m,c=2,n=s
इव इव pos=i
उच्चैस् उच्चैस् pos=i
उपजगुः उपगा pos=v,p=3,n=p,l=lit