Original

अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।अवितथफलम् आशिर्वादम् आरोपयन्तो विजयि विविधम् अस्त्रं लोकपाला वितेरुः ॥

Segmented

अथ शशधर-मौलि अभ्यनुज्ञाम् अवाप्य त्रिदश-पति-पुरोगाः पूर्ण-कामाय तस्मै अवितथ-फलम् आशिः-वादम् आरोपयन्तो विजयि विविधम् अस्त्रम् लोकपाला वितेरुः

Analysis

Word Lemma Parse
अथ अथ pos=i
शशधर शशधर pos=n,comp=y
मौलि मौलि pos=n,g=m,c=6,n=s
अभ्यनुज्ञाम् अभ्यनुज्ञा pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
त्रिदश त्रिदश pos=n,comp=y
पति पति pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
पूर्ण पृ pos=va,comp=y,f=part
कामाय काम pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
अवितथ अवितथ pos=a,comp=y
फलम् फल pos=n,g=m,c=2,n=s
आशिः आशिस् pos=n,comp=y
वादम् वाद pos=n,g=m,c=2,n=s
आरोपयन्तो आरोपय् pos=va,g=m,c=1,n=p,f=part
विजयि विजयिन् pos=a,g=n,c=2,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
वितेरुः वितृ pos=v,p=3,n=p,l=lit