Original

स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः ।परीत्येशानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ ॥

Segmented

स पिङ्गाक्षः श्रीमान् भुवन-महनीयेन महसा तनुम् भीमाम् बिभ्रत् त्रिगुण-परिवार-प्रहरणः परीत्य ईशानम् त्रिः स्तुतिभिः उपगीतः सुर-गणैः सुतम् पाण्डोः वीरम् जलदम् इव भास्वान् अभिययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पिङ्गाक्षः पिङ्गाक्ष pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भुवन भुवन pos=n,comp=y
महनीयेन महनीय pos=a,g=n,c=3,n=s
महसा महस् pos=n,g=n,c=3,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
बिभ्रत् भृ pos=va,g=n,c=1,n=s,f=part
त्रिगुण त्रिगुण pos=a,comp=y
परिवार परिवार pos=n,comp=y
प्रहरणः प्रहरण pos=n,g=m,c=1,n=s
परीत्य परी pos=vi
ईशानम् ईशान pos=n,g=m,c=2,n=s
त्रिः त्रिस् pos=i
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
उपगीतः उपगा pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सुतम् सुत pos=n,g=m,c=2,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
जलदम् जलद pos=n,g=m,c=2,n=s
इव इव pos=i
भास्वान् भास्वन्त् pos=n,g=m,c=1,n=s
अभिययौ अभिया pos=v,p=3,n=s,l=lit