Original

इति निगदितवन्तं सूनुम् उच्चैर् मघोनः प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा ।ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ॥

Segmented

इति निगदितवन्तम् सूनुम् उच्चैः प्रणत-शिरसम् प्रणतशिरसम् ईशः सादरम् ज्वलत्-अनल-परीतम् रौद्रम् अस्त्रम् दधानम् धनुः-उपपदम् अस्मै वेदम् अभ्यादिदेश

Analysis

Word Lemma Parse
इति इति pos=i
निगदितवन्तम् सूनु pos=n,g=m,c=2,n=s
सूनुम् उच्चैस् pos=i
उच्चैः मघवन् pos=n,g=,c=6,n=s
प्रणत प्रणम् pos=va,comp=y,f=part
शिरसम् शिरस् pos=n,g=m,c=2,n=s
प्रणतशिरसम् ईश pos=n,g=m,c=1,n=s
ईशः सादर pos=a,g=n,c=2,n=s
सादरम् सान्त्वय् pos=vi
ज्वलत् ज्वल् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
परीतम् परी pos=va,g=n,c=2,n=s,f=part
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दधानम् धा pos=va,g=m,c=2,n=s,f=part
धनुः धनुस् pos=n,comp=y
उपपदम् उपपद pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अभ्यादिदेश अभ्यादिश् pos=v,p=3,n=s,l=lit