Original

आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥

Segmented

आस्तिक्य-शुद्धम् अवतः प्रिय-धर्म धर्मम् धर्मात्मजस्य विहित-आगसि शत्रु-वर्गे सम्प्राप्नुयाम् विजयम् ईश यया समृद्ध्या ताम् भूतनाथ विभु-ताम् वितर आहवेषु

Analysis

Word Lemma Parse
आस्तिक्य आस्तिक्य pos=n,comp=y
शुद्धम् शुध् pos=va,g=m,c=2,n=s,f=part
अवतः अव् pos=va,g=m,c=6,n=s,f=part
प्रिय प्रिय pos=a,comp=y
धर्म धर्म pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मात्मजस्य धर्मात्मज pos=n,g=m,c=6,n=s
विहित विधा pos=va,comp=y,f=part
आगसि आगस् pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
वर्गे वर्ग pos=n,g=m,c=7,n=s
सम्प्राप्नुयाम् सम्प्राप् pos=v,p=1,n=s,l=vidhilin
विजयम् विजय pos=n,g=m,c=2,n=s
ईश ईश pos=n,g=m,c=8,n=s
यया यद् pos=n,g=f,c=3,n=s
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भूतनाथ भूतनाथ pos=n,g=m,c=8,n=s
विभु विभु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
वितर वितृ pos=v,p=2,n=s,l=lot
आहवेषु आहव pos=n,g=m,c=7,n=p