Original

असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वम् अर्हसि ।विरोध्य मोहात् पुनर् अभ्युपेयुषां गतिर् भवान् एव दुरात्मनापि ॥

Segmented

अ संविद् मे ईश संविदाम् तितिक्षितुम् दुश्चरितम् त्वम् अर्हसि विरोध्य मोहात् पुनः अभ्युपेयुषाम् गतिः भवान् एव दुरात्मना अपि

Analysis

Word Lemma Parse
pos=i
संविद् संविद् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ईश ईश pos=n,g=m,c=8,n=s
संविदाम् संविद् pos=n,g=f,c=6,n=p
तितिक्षितुम् तितिक्ष् pos=vi
दुश्चरितम् दुश्चरित pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
विरोध्य विरोधय् pos=vi
मोहात् मोह pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
अभ्युपेयुषाम् अभ्युपे pos=va,g=m,c=6,n=p,f=part
गतिः गति pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
अपि अपि pos=i