Original

अणीयसे विश्वविधारिणे नमो नमो ऽन्तिकस्थाय नमो दवीयसे ।अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥

Segmented

अणीयसे विश्व-विधारिने नमो नमो अन्तिक-स्थाय नमो दवीयसे अतीत्य वाचाम् मनसाम् च गोचरम् स्थिताय ते तद्-पतये नमो नमः

Analysis

Word Lemma Parse
अणीयसे अणीयस् pos=a,g=m,c=4,n=s
विश्व विश्व pos=n,comp=y
विधारिने विधारिन् pos=a,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
नमो नमस् pos=n,g=n,c=1,n=s
अन्तिक अन्तिक pos=n,comp=y
स्थाय स्थ pos=a,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
दवीयसे दवीयस् pos=a,g=m,c=4,n=s
अतीत्य अती pos=vi
वाचाम् वाच् pos=n,g=f,c=6,n=p
मनसाम् मनस् pos=n,g=n,c=6,n=p
pos=i
गोचरम् गोचर pos=n,g=m,c=2,n=s
स्थिताय स्था pos=va,g=m,c=4,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
तद् तद् pos=n,comp=y
पतये पति pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
नमः नमस् pos=n,g=n,c=1,n=s