Original

यः सर्वेषाम् आवरीता वरीयान् सर्वैर् भावैर् नावृतो ऽनादिनिष्ठः ।मार्गातीतायेन्द्रियाणां नमस् ते ऽविज्ञेयाय व्योमरूपाय तस्मै ॥

Segmented

यः सर्वेषाम् आवरीता वरीयान् सर्वैः भावैः न आवृतः अन् आदि-निष्ठः मार्ग-अतीताय इन्द्रियाणाम् नमस् ते ऽविज्ञेयाय व्योम-रूपाय तस्मै

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आवरीता आवरीतृ pos=a,g=m,c=1,n=s
वरीयान् वरीयस् pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
अन् अन् pos=i
आदि आदि pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
मार्ग मार्ग pos=n,comp=y
अतीताय अती pos=va,g=m,c=4,n=s,f=part
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
नमस् नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽविज्ञेयाय अविज्ञेय pos=a,g=m,c=4,n=s
व्योम व्योमन् pos=n,comp=y
रूपाय रूप pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s