Original

आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमो ऽस्तु जीवनाय ॥

Segmented

आबाध-मरण-भय-अर्चिषा चिराय प्लुष्टेभ्यो भव महता भव-अनलेन निर्वाणम् समुपगमेन यच्छते ते बीजानाम् प्रभव नमो ऽस्तु जीवनाय

Analysis

Word Lemma Parse
आबाध आबाध pos=n,comp=y
मरण मरण pos=n,comp=y
भय भय pos=n,comp=y
अर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
चिराय चिराय pos=i
प्लुष्टेभ्यो प्लुष् pos=va,g=m,c=4,n=p,f=part
भव भव pos=n,g=m,c=8,n=s
महता महत् pos=a,g=m,c=3,n=s
भव भव pos=n,comp=y
अनलेन अनल pos=n,g=m,c=3,n=s
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
समुपगमेन समुपगम pos=n,g=m,c=3,n=s
यच्छते यम् pos=va,g=m,c=4,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
बीजानाम् बीज pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,g=m,c=8,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
जीवनाय जीवन pos=a,g=m,c=4,n=s