Original

भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।दहते भवबीजसंततिं शिखिने ऽनेकशिखाय ते नमः ॥

Segmented

भवतः स्मरताम् सदा आसने जयिनि ब्रह्म-मये निषेदुषाम् दहते भव-बीज-संततिम् शिखिने अनेक-शिखाय ते नमः

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
स्मरताम् स्मृ pos=v,p=3,n=d,l=lot
सदा सदा pos=i
आसने आसन pos=n,g=n,c=7,n=s
जयिनि जयिन् pos=a,g=n,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मये मय pos=a,g=n,c=7,n=s
निषेदुषाम् निषद् pos=va,g=m,c=6,n=p,f=part
दहते दह् pos=va,g=m,c=4,n=s,f=part
भव भव pos=n,comp=y
बीज बीज pos=n,comp=y
संततिम् संतति pos=n,g=f,c=2,n=s
शिखिने शिखिन् pos=n,g=m,c=4,n=s
अनेक अनेक pos=a,comp=y
शिखाय शिखा pos=n,g=m,c=4,n=s
ते त्वद् pos=n,g=,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s