Original

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् ।परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस् ते ॥

Segmented

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परम् पवित्रम् परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
भुवनानि भुवन pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
ध्वनति ध्वन् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
यतः यतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परितो परितस् pos=i
दुरितानि दुरित pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
पुनीते पू pos=v,p=3,n=s,l=lat
शिव शिव pos=n,g=m,c=8,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
पवनातने नमस् pos=n,g=n,c=1,n=s
नमस् त्वद् pos=n,g=,c=6,n=s