Original

रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् ।पाविन्याः शरणगतार्तिहारिणे तन् माहात्म्यं भव भवते नमस्क्रियायाः ॥

Segmented

रक्षोभिः सुर-मनुजैः दितेः सुतैः वा यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् पाविन्याः शरण-गत-आर्ति-हारिने तन् माहात्म्यम् भव भवते नमस्क्रियायाः

Analysis

Word Lemma Parse
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
मनुजैः मनुज pos=n,g=m,c=3,n=p
दितेः दिति pos=n,g=f,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
वा वा pos=i
यल् यद् pos=n,g=n,c=1,n=s
लोकेष्व् लोक pos=n,g=m,c=7,n=p
अविकलम् अविकल pos=a,g=n,c=1,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
आधिपत्यम् आधिपत्य pos=n,g=n,c=1,n=s
पाविन्याः पाविनी pos=n,g=f,c=6,n=s
शरण शरण pos=n,comp=y
गत गम् pos=va,comp=y,f=part
आर्ति आर्ति pos=n,comp=y
हारिने हारिन् pos=a,g=m,c=4,n=s
तन् तद् pos=n,g=n,c=1,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
भव भव pos=n,g=m,c=8,n=s
भवते भवत् pos=a,g=m,c=4,n=s
नमस्क्रियायाः नमस्क्रिया pos=n,g=f,c=6,n=s