Original

त्वम् अन्तकः स्थावरजङ्गमानां त्वया जगत् प्राणिति देव विश्वम् ।त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥

Segmented

त्वम् अन्तकः स्थावर-जङ्गमानाम् त्वया जगत् प्राणिति देव विश्वम् त्वम् योगिनाम् हेतु-फले रुणत्सि त्वम् कारणम् कारण-कारणानाम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमानाम् जङ्गम pos=a,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
प्राणिति प्राण् pos=v,p=3,n=s,l=lat
देव देव pos=n,g=m,c=8,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
योगिनाम् योगिन् pos=n,g=m,c=6,n=p
हेतु हेतु pos=n,comp=y
फले फल pos=n,g=n,c=2,n=d
रुणत्सि रुध् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
कारण कारण pos=n,comp=y
कारणानाम् कारण pos=n,g=n,c=6,n=p