Original

आत्मलाभपरिणामनिरोधैर् भूतसंघ इव न त्वम् उपेतः ।तेन सर्वभुवनातिग लोके नोपमानम् असि नाप्य् उपेमयः ॥

Segmented

आत्म-लाभ-परिणाम-निरोधैः भूत-संघः इव न त्वम् उपेतः तेन सर्व-भुवन-अतिगैः लोके न उपमानम् असि न अपि उपमेयः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
लाभ लाभ pos=n,comp=y
परिणाम परिणाम pos=n,comp=y
निरोधैः निरोध pos=n,g=m,c=3,n=p
भूत भूत pos=n,comp=y
संघः संघ pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
सर्व सर्व pos=n,comp=y
भुवन भुवन pos=n,comp=y
अतिगैः अतिग pos=a,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
उपमानम् उपमान pos=n,g=n,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अपि अपि pos=i
उपमेयः उपमा pos=va,g=m,c=1,n=s,f=krtya