Original

अविग्रहस्याप्य् अतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥

Segmented

अविग्रहस्य अपि अतुलेन हेतुना समे-भिन्न-द्वय-मूर्ति तिष्ठतः ते एव न अन्यस्य जगत्सु दृश्यते विरुद्ध-वेष-आभरणस्य कान्त-ता

Analysis

Word Lemma Parse
अविग्रहस्य अविग्रह pos=a,g=m,c=6,n=s
अपि अपि pos=i
अतुलेन अतुल pos=a,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
समे समे pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
द्वय द्वय pos=n,comp=y
मूर्ति मूर्ति pos=n,g=n,c=1,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
जगत्सु जगन्त् pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
विरुद्ध विरुध् pos=va,comp=y,f=part
वेष वेष pos=n,comp=y
आभरणस्य आभरण pos=n,g=m,c=6,n=s
कान्त कान्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s