Original

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश् च समं चकासति ॥

Segmented

ते उत्तरीयम् करि-चर्म स अङ्गजम् ज्वलत्-मणिः महान् अहिः स्रग् आस्य-पङ्क्तिः शव-भस्म चन्दनम् कला हिमांशोः च समम् चकासति

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
उत्तरीयम् उत्तरीय pos=n,g=n,c=1,n=s
करि करिन् pos=n,comp=y
चर्म चर्मन् pos=n,g=n,c=1,n=s
pos=i
अङ्गजम् अङ्गज pos=n,g=n,c=1,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
मणिः मणि pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अहिः अहि pos=n,g=m,c=1,n=s
स्रग् स्रज् pos=n,g=f,c=1,n=s
आस्य आस्य pos=n,comp=y
पङ्क्तिः पङ्क्ति pos=n,g=f,c=1,n=s
शव शव pos=n,comp=y
भस्म भस्मन् pos=n,g=n,c=1,n=s
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
कला कला pos=n,g=f,c=1,n=s
हिमांशोः हिमांशु pos=n,g=m,c=6,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
चकासति चकास् pos=v,p=3,n=p,l=lat