Original

न रागि चेतः परमा विलासिता वधूः शरीरे ऽस्ति न चास्ति मन्मथः ।नमस्क्रिया चोषसि दातुर् इत्य् अहो निसर्गदुर्बोधम् इदं तवेहितम् ॥

Segmented

न रागि चेतः परमा विलासिता वधूः शरीरे ऽस्ति न च अस्ति मन्मथः नमस्क्रिया च उषसि दातुः इत्य् अहो निसर्ग-दुर्बोधम् इदम् ते ईहितम्

Analysis

Word Lemma Parse
pos=i
रागि रागिन् pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
विलासिता विलासय् pos=va,g=f,c=1,n=s,f=part
वधूः वधू pos=n,g=f,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
नमस्क्रिया नमस्क्रिया pos=n,g=f,c=1,n=s
pos=i
उषसि उषस् pos=n,g=f,c=7,n=s
दातुः दातृ pos=a,g=m,c=6,n=s
इत्य् इति pos=i
अहो अहो pos=i
निसर्ग निसर्ग pos=n,comp=y
दुर्बोधम् दुर्बोध pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ईहितम् ईहित pos=n,g=n,c=1,n=s