Original

शिवभुजाहतिभिन्नपृथुक्षतीः सुखम् इवानुबभूव कपिध्वजः ।क इव नाम बृहन्मनसां भवेद् अनुकृतेर् अपि सत्त्ववतां क्षमः ॥

Segmented

शिव-भुज-आहति-भिन्न-पृथु-क्षतीः सुखम् इव अनुबभूव कपिध्वजः क इव नाम बृहत्-मनसाम् भवेद् अनुकृतेः अपि सत्त्ववताम् क्षमः

Analysis

Word Lemma Parse
शिव शिव pos=n,comp=y
भुज भुज pos=n,comp=y
आहति आहति pos=n,comp=y
भिन्न भिद् pos=va,comp=y,f=part
पृथु पृथु pos=a,comp=y
क्षतीः क्षति pos=n,g=f,c=2,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
इव इव pos=i
अनुबभूव अनुभू pos=v,p=3,n=s,l=lit
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
इव इव pos=i
नाम नामन् pos=n,g=n,c=1,n=s
बृहत् बृहत् pos=a,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अनुकृतेः अनुकृति pos=n,g=f,c=6,n=s
अपि अपि pos=i
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
क्षमः क्षम pos=a,g=m,c=1,n=s