Original

दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तम् अपायैः ।सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां यश् चोपास्ति साधु विधेयं स विधत्ते ॥

Segmented

दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय प्रेक्षा-कारी याति पदम् मुक्तम् अपायैः सम्यक् दृष्टिः तस्य परम् पश्यति यस् त्वाम् यः च उपास्ति साधु विधेयम् स विधत्ते

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दृश्यान्य् दृश् pos=va,g=n,c=2,n=p,f=krtya
आचरणीयानि आचर् pos=va,g=n,c=2,n=p,f=krtya
विधाय विधा pos=vi
प्रेक्षा प्रेक्षा pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पदम् पद pos=n,g=n,c=2,n=s
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
अपायैः अपाय pos=n,g=m,c=3,n=p
सम्यक् सम्यक् pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
उपास्ति उपास् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
विधेयम् विधा pos=va,g=n,c=2,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat