Original

दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीम् अविदित्वा ।रागिणापि विहिता तव भक्त्या संस्मृतिर् भव भवत्य् अभवाय ॥

Segmented

दक्षिणाम् प्रणत-दक्षिण मूर्तिम् तत्त्वतः शिव-करीम् अ विदित्वा रागिणा अपि विहिता तव भक्त्या संस्मृतिः भव भवत्य् अभवाय

Analysis

Word Lemma Parse
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
प्रणत प्रणम् pos=va,comp=y,f=part
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
मूर्तिम् मूर्ति pos=n,g=f,c=2,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
शिव शिव pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
pos=i
विदित्वा विद् pos=vi
रागिणा रागिन् pos=a,g=m,c=3,n=s
अपि अपि pos=i
विहिता विधा pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
संस्मृतिः संस्मृति pos=n,g=f,c=1,n=s
भव भव pos=n,g=m,c=8,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
अभवाय अभव pos=n,g=m,c=4,n=s