Original

प्राप्यते यद् इह दूरम् अगत्वा यत् फलत्य् अपरलोकगताय ।तीर्थम् अस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस् तत् ॥

Segmented

प्राप्यते यद् इह दूरम् अ गत्वा यत् फलत्य् अपर-लोक-गताय तीर्थम् अस्ति न भव-अर्णव-बाह्यम् सार्वकामिकम् ऋते भवतस् तत्

Analysis

Word Lemma Parse
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
इह इह pos=i
दूरम् दूरम् pos=i
pos=i
गत्वा गम् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
फलत्य् फल् pos=v,p=3,n=s,l=lat
अपर अपर pos=n,comp=y
लोक लोक pos=n,comp=y
गताय गम् pos=va,g=m,c=4,n=s,f=part
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
भव भव pos=n,comp=y
अर्णव अर्णव pos=n,comp=y
बाह्यम् बाह्य pos=a,g=n,c=1,n=s
सार्वकामिकम् सार्वकामिक pos=a,g=n,c=1,n=s
ऋते ऋते pos=i
भवतस् भवत् pos=a,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s