Original

संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।यन्निःसङ्गस् त्वं फलस्यानतेभ्यस् तत् कारुण्यं केवलं न स्वकार्यम् ॥

Segmented

संसेवन्ते दान-शीलाः विमुक्त्य जन्म-दुःखम् जन्मदुःखम् यद्-निःसङ्गः त्वम् फलस्य आनतेभ्यः तत् कारुण्यम् केवलम् न स्व-कार्यम्

Analysis

Word Lemma Parse
संसेवन्ते संसेव् pos=v,p=3,n=p,l=lat
दान दान pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
विमुक्त्य संदृश् pos=va,g=m,c=1,n=p,f=part
जन्म जन्मन् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=2,n=s
जन्मदुःखम् पुंस् pos=n,g=m,c=1,n=p
यद् यद् pos=n,comp=y
निःसङ्गः निःसङ्ग pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
फलस्य फल pos=n,g=n,c=6,n=s
आनतेभ्यः आनम् pos=va,g=m,c=4,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
pos=i
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s