Original

विपद् एति तावद् अवसादकरी न च कामसम्पद् अभिकामयते ।न नमन्ति चैकपुरुषं पुरुषास् तव यावद् ईश न नतिः क्रियते ॥

Segmented

विपद् एति तावद् अवसाद-करी न च काम-सम्पद् अभिकामयते न नमन्ति च एक-पुरुषम् पुरुषास् तव यावद् ईश न नतिः क्रियते

Analysis

Word Lemma Parse
विपद् विपद् pos=n,g=f,c=1,n=s
एति pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
अवसाद अवसाद pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
pos=i
pos=i
काम काम pos=n,comp=y
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
अभिकामयते अभिकामय् pos=v,p=3,n=s,l=lat
pos=i
नमन्ति नम् pos=v,p=3,n=p,l=lat
pos=i
एक एक pos=n,comp=y
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुरुषास् पुरुष pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
यावद् यावत् pos=i
ईश ईश pos=n,g=m,c=8,n=s
pos=i
नतिः नति pos=n,g=f,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat