Original

शरणं भवन्तम् अतिकारुणिकं भव भक्तिगम्यम् अधिगम्य जनाः ।जितमृत्यवो ऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥

Segmented

शरणम् भवन्तम् अति कारुणिकम् भव भक्ति-गम् अधिगम्य जनाः जित-मृत्यवः ऽजित भवन्ति भये स सुर-असुरस्य जगतः शरणम्

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अति अति pos=i
कारुणिकम् कारुणिक pos=a,g=m,c=2,n=s
भव भव pos=n,g=m,c=8,n=s
भक्ति भक्ति pos=n,comp=y
गम् गम् pos=va,g=m,c=2,n=s,f=krtya
अधिगम्य अधिगम् pos=vi
जनाः जन pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
मृत्यवः मृत्यु pos=n,g=m,c=1,n=p
ऽजित अजित pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
भये भय pos=n,g=n,c=7,n=s
pos=i
सुर सुर pos=n,comp=y
असुरस्य असुर pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
शरणम् शरण pos=n,g=n,c=1,n=s