Original

मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥

Segmented

मुदित-मधुलिह् वितानीकृताः स्रज उपरि वितत्य सातानिकीः जलद इव निषेदिवांसम् वृषे मरुत् उपसुखयांबभूव ईश्वरम्

Analysis

Word Lemma Parse
मुदित मुद् pos=va,comp=y,f=part
मधुलिह् मधुलिह् pos=n,g=f,c=2,n=p
वितानीकृताः वितानीकृ pos=va,g=f,c=2,n=p,f=part
स्रज स्रज् pos=n,g=f,c=2,n=p
उपरि उपरि pos=i
वितत्य वितन् pos=vi
सातानिकीः सातानिक pos=a,g=f,c=2,n=p
जलद जलद pos=n,g=m,c=7,n=s
इव इव pos=i
निषेदिवांसम् निषद् pos=va,g=m,c=2,n=s,f=part
वृषे वृष pos=n,g=m,c=7,n=s
मरुत् मरुत् pos=n,g=m,c=1,n=s
उपसुखयांबभूव उपसुखय् pos=v,p=3,n=s,l=lit
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s