Original

हरपृथासुतयोर् ध्वनिर् उत्पतन्न् अमृदुसंवलिताङ्गुलिपाणिजः ।स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥

Segmented

हर-पृथा-सुतयोः ध्वनिः उत्पतन्न् अमृदु-संवल्-अङ्गुलि-पाणि-जः स्फुटत्-अनल्प-शिला-रव-दारुणः प्रतिननाद दरीषु दरीभृतः

Analysis

Word Lemma Parse
हर हर pos=n,comp=y
पृथा पृथा pos=n,comp=y
सुतयोः सुत pos=n,g=m,c=6,n=d
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
उत्पतन्न् उत्पत् pos=va,g=m,c=1,n=s,f=part
अमृदु अमृदु pos=a,comp=y
संवल् संवल् pos=va,comp=y,f=part
अङ्गुलि अङ्गुलि pos=n,comp=y
पाणि पाणि pos=n,comp=y
जः pos=a,g=m,c=1,n=s
स्फुटत् स्फुट् pos=va,comp=y,f=part
अनल्प अनल्प pos=a,comp=y
शिला शिला pos=n,comp=y
रव रव pos=n,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
प्रतिननाद प्रतिनद् pos=v,p=3,n=s,l=lit
दरीषु दरी pos=n,g=f,c=7,n=p
दरीभृतः दरीभृत् pos=n,g=m,c=6,n=s