Original

आसेदुषां गोत्रभिदो ऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।रोचिष्णुरत्नावलिभिर् विमानैर् द्यौर् आचिता तारकितेव रेजे ॥

Segmented

आसेदुषाम् गोत्रभिदो ऽनुवृत्त्या गोपायकानाम् भुवनत्रयस्य रोचिष्णु-रत्न-आवलि विमानैः द्यौः आचिता तारकिता इव रेजे

Analysis

Word Lemma Parse
आसेदुषाम् आसद् pos=va,g=m,c=6,n=p,f=part
गोत्रभिदो गोत्रभिद् pos=n,g=m,c=6,n=s
ऽनुवृत्त्या अनुवृत्ति pos=n,g=f,c=3,n=s
गोपायकानाम् गोपायक pos=a,g=m,c=6,n=p
भुवनत्रयस्य भुवनत्रय pos=n,g=n,c=6,n=s
रोचिष्णु रोचिष्णु pos=a,comp=y
रत्न रत्न pos=n,comp=y
आवलि आवलि pos=n,g=n,c=3,n=p
विमानैः विमान pos=n,g=n,c=3,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
आचिता आचि pos=va,g=f,c=1,n=s,f=part
तारकिता तारकित pos=a,g=f,c=1,n=s
इव इव pos=i
रेजे राज् pos=v,p=3,n=s,l=lit