Original

सहशरधि निजं तथा कार्मुकं वपुर् अतनु तथैव संवर्मितम् ।निहितम् अपि तथैव पश्यन्न् असिं वृषभगतिर् उपाययौ विस्मयम् ॥

Segmented

सह शरधि निजम् तथा कार्मुकम् वपुः अतनु तथा एव संवर्मितम् निहितम् अपि तथा एव पश्यन्न् असिम् वृषभगतिः उपाययौ विस्मयम्

Analysis

Word Lemma Parse
सह सह pos=i
शरधि शरधि pos=n,g=n,c=2,n=s
निजम् निज pos=a,g=n,c=2,n=s
तथा तथा pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
अतनु अतनु pos=a,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
संवर्मितम् संवर्मित pos=a,g=n,c=2,n=s
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
वृषभगतिः वृषभगति pos=n,g=m,c=1,n=s
उपाययौ उपाया pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s