Original

तपसा तथा न मुदम् अस्य ययौ भगवान् यथा विपुलसत्त्वतया ।गुणसंहतेः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम् ॥

Segmented

तपसा तथा न मुदम् अस्य ययौ भगवान् यथा विपुल-सत्त्व-तया गुण-संहत्याः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
pos=i
मुदम् मुद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
ययौ या pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
यथा यथा pos=i
विपुल विपुल pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
गुण गुण pos=n,comp=y
संहत्याः संहति pos=n,g=f,c=5,n=s
समतिरिक्तम् समतिरिच् pos=va,g=n,c=1,n=s,f=part
अहो अहो pos=i
निजम् निज pos=a,g=n,c=1,n=s
एव एव pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
उपकारि उपकारिन् pos=a,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p