Original

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।क्षेप्तुकामम् अवनौ तम् अक्लमं निष्पिपेष परिरभ्य वक्षसा ॥

Segmented

विस्मितः सपदि तेन कर्मणा कर्मणाम् क्षय-करः परः पुमान् क्षेप्तु-कामम् अवनौ तम् अ क्लमम् निष्पिपेष परिरभ्य वक्षसा

Analysis

Word Lemma Parse
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
सपदि सपदि pos=i
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
क्षय क्षय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्षेप्तु क्षेप्तु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
अवनौ अवनि pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
क्लमम् क्लम pos=n,g=m,c=2,n=s
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
परिरभ्य परिरभ् pos=vi
वक्षसा वक्षस् pos=n,g=n,c=3,n=s