Original

वियति वेगपरिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः ।चरणयोश् चरणानमितक्षितिर् निजगृहे तिसृणां जयिनं पुराम् ॥

Segmented

वियति वेग-परिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः चरणयोः चरण-आनमय्-क्षितिः निजगृहे तिसृणाम् जयिनम् पुराम्

Analysis

Word Lemma Parse
वियति वियन्त् pos=n,g=n,c=7,n=s
वेग वेग pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=m,c=2,n=s,f=part
अन्तरा अन्तरा pos=i
समभिसृत्य समभिसृ pos=vi
रयेण रय pos=n,g=m,c=3,n=s
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s
चरणयोः चरण pos=n,g=m,c=7,n=d
चरण चरण pos=n,comp=y
आनमय् आनमय् pos=va,comp=y,f=part
क्षितिः क्षिति pos=n,g=m,c=1,n=s
निजगृहे निग्रह् pos=v,p=3,n=s,l=lit
तिसृणाम् त्रि pos=n,g=f,c=6,n=p
जयिनम् जयिन् pos=a,g=m,c=2,n=s
पुराम् पुर् pos=n,g=f,c=6,n=p