Original

करणशृङ्खलनिःसृतयोस् तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥

Segmented

करण-शृङ्खल-निःसृतयोः तयोः कृत-भुज-ध्वनि वल्गु विवल्गतोः चरण-पात-निपातय्-रोध-रसः प्रससृपुः सरितः परितः स्थलीः

Analysis

Word Lemma Parse
करण करण pos=n,comp=y
शृङ्खल शृङ्खल pos=n,comp=y
निःसृतयोः निःसृ pos=va,g=m,c=6,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
कृत कृ pos=va,comp=y,f=part
भुज भुज pos=n,comp=y
ध्वनि ध्वनि pos=n,g=n,c=2,n=s
वल्गु वल्गु pos=a,g=n,c=2,n=s
विवल्गतोः विवल्ग् pos=va,g=m,c=6,n=d,f=part
चरण चरण pos=n,comp=y
पात पात pos=n,comp=y
निपातय् निपातय् pos=va,comp=y,f=part
रोध रोध pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
प्रससृपुः प्रसृप् pos=v,p=3,n=p,l=lit
सरितः सरित् pos=n,g=f,c=1,n=p
परितः परितस् pos=i
स्थलीः स्थली pos=n,g=f,c=2,n=p