Original

प्रचलिते चलितं स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ ।वृषकपिध्वजयोर् असहिष्णुना मुहुर् अभावभयाद् इव भूभृता ॥

Segmented

प्रचलिते चलितम् स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ वृष-कपि-ध्वजयोः असहिष्णुना मुहुः अभाव-भयात् इव भूभृता

Analysis

Word Lemma Parse
प्रचलिते प्रचल् pos=va,g=m,c=7,n=s,f=part
चलितम् चल् pos=va,g=n,c=1,n=s,f=part
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
विनमिते विनमय् pos=va,g=m,c=7,n=s,f=part
नतम् नम् pos=va,g=n,c=1,n=s,f=part
उन्नतम् उन्नम् pos=va,g=n,c=1,n=s,f=part
उन्नतौ उन्नति pos=n,g=f,c=7,n=s
वृष वृष pos=n,comp=y
कपि कपि pos=n,comp=y
ध्वजयोः ध्वज pos=n,g=m,c=6,n=d
असहिष्णुना असहिष्णु pos=a,g=m,c=3,n=s
मुहुः मुहुर् pos=i
अभाव अभाव pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
इव इव pos=i
भूभृता भूभृत् pos=n,g=m,c=3,n=s