Original

तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीमभुजायुधे ।धनुर् अपास्य सबाणधि शंकरः प्रतिजघान घनैर् इव मुष्टिभिः ॥

Segmented

तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीम-भुज-आयुधे धनुः अपास्य स बाणधि शंकरः प्रतिजघान घनैः इव मुष्टिभिः

Analysis

Word Lemma Parse
तत ततस् pos=i
उदग्र उदग्र pos=a,g=m,c=7,n=s
इव इव pos=i
द्विरदे द्विरद pos=n,g=m,c=7,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
रणम् रण pos=n,g=m,c=2,n=s
उपेयुषि उपे pos=va,g=m,c=7,n=s,f=part
भीम भीम pos=a,comp=y
भुज भुज pos=n,comp=y
आयुधे आयुध pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
pos=i
बाणधि बाणधि pos=n,g=n,c=2,n=s
शंकरः शंकर pos=n,g=m,c=1,n=s
प्रतिजघान प्रतिहन् pos=v,p=3,n=s,l=lit
घनैः घन pos=a,g=m,c=3,n=p
इव इव pos=i
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p