Original

क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।घनोपरुद्धः प्रभवाय वृष्टेर् ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः ॥

Segmented

क्रोध-अन्धकार-अन्तरितः रणाय भ्रू-भेद-रेखाः स बभार तिस्रः घन-उपरुद्धः प्रभवाय वृष्टेः ऊर्ध्व-अंशु-राजी इव तिग्मरश्मिः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
अन्धकार अन्धकार pos=n,comp=y
अन्तरितः अन्तरि pos=va,g=m,c=1,n=s,f=part
रणाय रण pos=n,g=m,c=4,n=s
भ्रू भ्रू pos=n,comp=y
भेद भेद pos=n,comp=y
रेखाः रेखा pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
बभार भृ pos=v,p=3,n=s,l=lit
तिस्रः त्रि pos=n,g=f,c=2,n=p
घन घन pos=n,comp=y
उपरुद्धः उपरुध् pos=va,g=m,c=1,n=s,f=part
प्रभवाय प्रभव pos=n,g=m,c=4,n=s
वृष्टेः वृष्टि pos=n,g=f,c=6,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
अंशु अंशु pos=n,comp=y
राजी राजी pos=n,g=f,c=2,n=p
इव इव pos=i
तिग्मरश्मिः तिग्मरश्मि pos=n,g=m,c=1,n=s