Original

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।निर्वापयिष्यन्न् इव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥

Segmented

तस्य आहव-आयास-विलोल-मौलि संरम्भ-ताम्र-आयत-लोचनस्य निर्वापयिष्यन्न् इव रोष-तप्तम् प्रस्नापयामास मुखम् निदाघः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आहव आहव pos=n,comp=y
आयास आयास pos=n,comp=y
विलोल विलोल pos=a,comp=y
मौलि मौलि pos=n,g=m,c=6,n=s
संरम्भ संरम्भ pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
लोचनस्य लोचन pos=n,g=m,c=6,n=s
निर्वापयिष्यन्न् निर्वापय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रोष रोष pos=n,comp=y
तप्तम् तप् pos=va,g=n,c=2,n=s,f=part
प्रस्नापयामास प्रस्नापय् pos=v,p=3,n=s,l=lit
मुखम् मुख pos=n,g=n,c=2,n=s
निदाघः निदाघ pos=n,g=m,c=1,n=s